बौधायन श्रौत सूत्रम् Baudhayana Srauta Sutram
Rs.150.00
उपोद्घातः
१. कल्पप्रादुर्भावः १. १ यज्ञः
प्राचीन भारतीय समाजो यज्ञप्रधान प्रासीत् । सम्प्रत्युपलम्यमानं सम्पूर्णमेव प्राचीनं भारतीयवाङ्मयं याज्ञिकप्रसङ्गैरोतश्च प्रोतश्च वरीवृश्यते । यज्ञो वै श्रेष्ठतमं कर्म (शत० बा० १।७ ११५) इत्यास्थिषत मनीषिणः । यज्ञो धर्मश्च पर्यायवाचिनौ समजायेताम्, तत्र च श्रुतिरपि प्रमाणत्वेनोपन्यस्यते स्म । यज्ञो न केवलं वैयक्तिककामानामेव पूरकः, श्रपि तु मानवसमाजाभ्युदयाय कल्पत इत्यासीदास्था जनानाम् । सर्वमेध-पुरुषमेधसदृशा यागा यज्ञभावनायाश्चरमोत्कर्षं द्योतयन्ति । वार्षशतिकानां वार्षसह स्त्रिकारणां च सत्राणामुल्लेख: प्राचीनवाङ्मय उपलभ्यते ।’ यज्ञसम्पावनं गथ्यौषध्या विद्रव्याधीनम्, गव्योषध्याविद्रव्यारिण च कृषिगोपालन कर्माधीनम् तदायत्तं पुनः प्रधानं सामाजिक संघटनम् । प्रनया निमित्तनैमित्तिकशृङ्खलया समग्र एव मानवसमाजो यज्ञेन सम्बद्ध प्रासीत् । एवं सामाजिकान् प्राथिकान् धार्मिकान् सर्वान् ऐहिकामुहिमकपदार्थान् यज्ञ: स्वपरिधो समववेष्टत् । यज्ञविहीनभारतीयसंस्कृतेः कल्पनापि न सम्भवति । प्राचीन भारतीय समाजस्य धर्म-दर्शन-मनः संवेदनादीनां परिज्ञानाय साङ्गोपाङ्गानां यज्ञानां सम्यगवबोध आवश्यक इति निष्कर्ष: । ”
अथ को नाम यज्ञः ? द्रव्यं देवता त्याग इत्याहुराचार्या: 13 परमदेवस्य प्रकृतिस्था विभिन्ना विभूतयः ( शक्तयः) देवतापवेनाभिषीयन्ते । तत्र चेतनवद् व्यवहारो दृश्यते । मानवेन सहैतासां शक्तीनां सम्बन्धोऽग्निद्वारक इति देवतातत्त्वज्ञा प्राहु: । मानव परमदेवं प्रति कृतज्ञताप्रकाशनार्थं स्वकीयं सर्वस्वं देवताभ्यः समर्पयितुं तमेव द्वारीकरोति । यतो देवैः सह मानवस्य सम्बन्धोऽग्निद्वारैव सम्भवति, स्वकीयसर्वस्वस्य (प्राणानां ) च समर्पणस्य नास्ति सम्भव: ; प्रतस्तनिष्कयद्रव्यं (दधिपय प्रादि) अग्नय उपहरति मनुजः । तत्सन्नियोगेन चोद्दिष्टदेवतानामस्मरणपुर. सरं स्वत्वाधिकारं त्यजति सः । अस्याः प्रक्रिया या निर्वाहाय स परमदेवस्य वारणीम् (वेवम्) एवाश्रयति, यतो हि मानववाचि तत्सामर्थ्य क्ष, येन कर्म सम्पद्येत ।
5 in stock
Reviews
There are no reviews yet.