ऋषि मिशन न्यास परिवार में आपका हार्दिक स्वागत है, 1000 से अधिक की खरीद पर शिपिंग फ्री एवं दुर्लभ साहित्य के लिए हमारी www.rishimission.org पर जाएँ अधिक जानकारी के लिए 9314394421 पर संपर्क करें
 

Rishi Mission is a Non Profitable Organization In India

Rishi Mission is a Non Profitable Organization In India

बौधायन श्रौत सूत्रम् Baudhayana Srauta Sutram

150.00

उपोद्घातः

१. कल्पप्रादुर्भावः १. १ यज्ञः

प्राचीन भारतीय समाजो यज्ञप्रधान प्रासीत् । सम्प्रत्युपलम्यमानं सम्पूर्णमेव प्राचीनं भारतीयवाङ्मयं याज्ञिकप्रसङ्‌गैरोतश्च प्रोतश्च वरीवृश्यते । यज्ञो वै श्रेष्ठतमं कर्म (शत० बा० १।७ ११५) इत्यास्थिषत मनीषिणः । यज्ञो धर्मश्च पर्यायवाचिनौ समजायेताम्, तत्र च श्रुतिरपि प्रमाणत्वेनोपन्यस्यते स्म । यज्ञो न केवलं वैयक्तिककामानामेव पूरकः, श्रपि तु मानवसमाजाभ्युदयाय कल्पत इत्यासीदास्था जनानाम् । सर्वमेध-पुरुषमेधसदृशा यागा यज्ञभावनायाश्चरमोत्कर्षं द्योतयन्ति । वार्षशतिकानां वार्षसह स्त्रिकारणां च सत्राणामुल्लेख: प्राचीनवाङ्मय उपलभ्यते ।’ यज्ञसम्पावनं गथ्यौषध्या विद्रव्याधीनम्, गव्योषध्याविद्रव्यारिण च कृषिगोपालन कर्माधीनम् तदायत्तं पुनः प्रधानं सामाजिक संघटनम् । प्रनया निमित्तनैमित्तिकशृङ्खलया समग्र एव मानवसमाजो यज्ञेन सम्बद्ध प्रासीत् । एवं सामाजिकान् प्राथिकान् धार्मिकान् सर्वान् ऐहिकामुहिमकपदार्थान् यज्ञ: स्वपरिधो समववेष्टत् । यज्ञविहीनभारतीयसंस्कृतेः कल्पनापि न सम्भवति । प्राचीन भारतीय समाजस्य धर्म-दर्शन-मनः संवेदनादीनां परिज्ञानाय साङ्गोपाङ्गानां यज्ञानां सम्यगवबोध आवश्यक इति निष्कर्ष: । ”

अथ को नाम यज्ञः ? द्रव्यं देवता त्याग इत्याहुराचार्या: 13 परमदेवस्य प्रकृतिस्था विभिन्ना विभूतयः ( शक्तयः) देवतापवेनाभिषीयन्ते । तत्र चेतनवद् व्यवहारो दृश्यते । मानवेन सहैतासां शक्तीनां सम्बन्धोऽग्निद्वारक इति देवतातत्त्वज्ञा प्राहु: । मानव परमदेवं प्रति कृतज्ञताप्रकाशनार्थं स्वकीयं सर्वस्वं देवताभ्यः समर्पयितुं तमेव द्वारीकरोति । यतो देवैः सह मानवस्य सम्बन्धोऽग्निद्वारैव सम्भवति, स्वकीयसर्वस्वस्य (प्राणानां ) च समर्पणस्य नास्ति सम्भव: ; प्रतस्तनिष्कयद्रव्यं (दधिपय प्रादि) अग्नय उपहरति मनुजः । तत्सन्नियोगेन चोद्दिष्टदेवतानामस्मरणपुर. सरं स्वत्वाधिकारं त्यजति सः । अस्याः प्रक्रिया या निर्वाहाय स परमदेवस्य वारणीम् (वेवम्) एवाश्रयति, यतो हि मानववाचि तत्सामर्थ्य क्ष, येन कर्म सम्पद्येत ।

(In Stock)

Sold By : The Rishi Mission Trust Category:
Weight 550 g

Reviews

There are no reviews yet.

Be the first to review “बौधायन श्रौत सूत्रम् Baudhayana Srauta Sutram”

Your email address will not be published. Required fields are marked *