ऋषि मिशन न्यास परिवार में आपका हार्दिक स्वागत है, 1000 से अधिक की खरीद पर शिपिंग फ्री एवं दुर्लभ साहित्य के लिए हमारी www.rishimission.org पर जाएँ अधिक जानकारी के लिए 9314394421 पर संपर्क करें
 

Rishi Mission is a Non Profitable Organization In India

Rishi Mission is a Non Profitable Organization In India

Paniniyam Vaidik vyakaranam पाणिनीयम् वैदिक व्याकरणम्

295.00

भगवता पाणिनिना स्वीयेऽष्टाध्यायीनाम्रि ग्रन्थे यः पन्थाः प्रकाशितः, तत्र एकस्मिन् शब्दे सिद्धे सति तत्सरूपाः सर्वे शब्दा: गणितीयविधिना स्वयमेव सिद्धिं लभन्ते, साधुत्वं च प्राप्नुवन्ति । स च प्रकाशित: पन्थाः सिद्धान्तकौमुद्यादिभिः प्रक्रियाग्रन्थैर्घनान्धकारे निक्षिप्तः । अतोऽहं सिद्धान्तकौमुद्या घनान्धकारेनिक्षिप्तं वैदिकप्रकरणं पाणिनीयविज्ञानानुसारेण प्रकाश्य वैदिकशब्दानां सिध्यर्थं तादृशं कमप्युपायं ब्रवीमि येन लौकिकैः शब्दैः सहैव वैदिका अपि शब्दा यत्नं विना स्वयमेव सिध्येयुः । प्रातिशाख्यादयो ग्रन्था वस्तुतो व्याकरणग्रन्था न सन्ति । तत्र वर्णस्वरमात्रासन्धिच्छन्दः प्रभृतयः सन्ति विषयाः । एषां ज्ञानाभावे वेदमन्त्राणामुच्चारणमपि दुरूहं भवति । अतः प्रातिशाख्यमाश्रित्यैव ध्वनिविषयकं विशिष्टं वेदाध्ययनं सुरक्षितं भवति । निरुक्तग्रन्थत्वर्थज्ञानाय प्रभवति, किन्तु प्रकृतिप्रत्ययविभागपूर्वकं शब्दानां व्युत्पादनाय तु व्याकरणमेव शरणम्। पाणिनेः प्रागपि बहुभिर्महर्षिभिर्बहूनि व्याकरणतन्त्राणि प्रोक्तानि, किन्तु तेषु व्याकरणतन्त्रेषु न विद्यते वेदाङ्गत्वं, यतस्तत्र नास्ति कश्चनोपायो वैदिकशब्दानां सिद्धयर्थम् । प्रातिशाख्यादिभिः केचन वैदिका एव शब्दा अन्वाख्यायन्ते, कातन्त्रादिभिश्च लौकिका एव । अतो लौकिकवैदिकोभयशब्दानां साधुत्वज्ञानहेतुत्वात् परमवैज्ञानिकत्वाच्च पाणिनीयव्याकरणमेवाद्यत्वे सर्वमान्यं वरीवर्ति । यथा भगवति भास्कर उदिते न प्रतिभान्ति सन्तोऽपि चन्द्रतारकादयस्तथैव शब्दाकाशेऽवतीर्णे भगवति पाणिनौ तानि सन्त्यप्यसन्तीव जातानि । महाभाष्यसिद्धान्तकौमुदीप्रभृतयो ग्रन्था अप्यष्टाध्यायीमेवाश्रित्य प्रणीताः सन्ति ।

(In Stock)

Sold By : The Rishi Mission Trust Categories: ,
Weight 500 g
Dimensions 22 × 14 × 2 cm

Reviews

There are no reviews yet.

Be the first to review “Paniniyam Vaidik vyakaranam पाणिनीयम् वैदिक व्याकरणम्”

Your email address will not be published. Required fields are marked *